Original

यक्ष उवाच ।किं स्विदेको विचरति जातः को जायते पुनः ।किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ॥ ४६ ॥

Segmented

यक्ष उवाच किम् स्विद् एको विचरति जातः को जायते पुनः किम् स्विद् हिमस्य भैषज्यम् किम् स्विद् आवपनम् महत्

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
एको एक pos=n,g=m,c=1,n=s
विचरति विचर् pos=v,p=3,n=s,l=lat
जातः जन् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
हिमस्य हिम pos=a,g=n,c=6,n=s
भैषज्यम् भैषज्य pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
आवपनम् आवपन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s