Original

यक्ष उवाच ।किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः ।आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ॥ ४४ ॥

Segmented

यक्ष उवाच किम् स्वित् प्रवसतो मित्रम् किम् स्विद् मित्रम् गृहे सतः आतुरस्य च किम् मित्रम् किम् स्विद् मित्रम् मरिष्यतः

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
स्वित् स्विद् pos=i
प्रवसतो प्रवस् pos=va,g=m,c=6,n=s,f=part
मित्रम् मित्र pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s
गृहे गृह pos=n,g=m,c=7,n=s
सतः अस् pos=va,g=m,c=6,n=s,f=part
आतुरस्य आतुर pos=a,g=m,c=6,n=s
pos=i
किम् pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s
मरिष्यतः मृ pos=va,g=m,c=6,n=s,f=part