Original

युधिष्ठिर उवाच ।माता गुरुतरा भूमेः पिता उच्चतरश्च खात् ।मनः शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ॥ ४१ ॥

Segmented

युधिष्ठिर उवाच माता गुरुतरा भूमेः पिता उच्चतरः च खात् मनः शीघ्रतरम् वायोः चिन्ता बहुतरी नृणाम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
माता मातृ pos=n,g=f,c=1,n=s
गुरुतरा गुरुतर pos=a,g=f,c=1,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
उच्चतरः उच्चतर pos=a,g=m,c=1,n=s
pos=i
खात् pos=n,g=n,c=5,n=s
मनः मनस् pos=n,g=n,c=1,n=s
शीघ्रतरम् शीघ्रतर pos=a,g=n,c=1,n=s
वायोः वायु pos=n,g=m,c=5,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
बहुतरी बहुतर pos=a,g=f,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p