Original

नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् ।भूतं महदिदं मन्ये भ्रातरो येन मे हताः ।एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ॥ ४ ॥

Segmented

न एषाम् शस्त्र-प्रहारः ऽस्ति पदम् न इह अस्ति कस्यचित् भूतम् महद् इदम् मन्ये भ्रातरो येन मे हताः एकाग्रम् चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम्

Analysis

Word Lemma Parse
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
शस्त्र शस्त्र pos=n,comp=y
प्रहारः प्रहार pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पदम् पद pos=n,g=n,c=1,n=s
pos=i
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
भूतम् भूत pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
येन यद् pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
एकाग्रम् एकाग्र pos=a,g=n,c=2,n=s
चिन्तयिष्यामि चिन्तय् pos=v,p=1,n=s,l=lrt
पीत्वा पा pos=vi
वेत्स्यामि विद् pos=v,p=1,n=s,l=lrt
वा वा pos=i
जलम् जल pos=n,g=n,c=2,n=s