Original

युधिष्ठिर उवाच ।देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ३९ ॥

Segmented

युधिष्ठिर उवाच देवता-अतिथि-भृत्यानाम् पितॄणाम् आत्मनः च यः न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
निर्वपति निर्वप् pos=v,p=3,n=s,l=lat
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
उच्छ्वसन् उच्छ्वस् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat