Original

यक्ष उवाच ।इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः ।संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ ३८ ॥

Segmented

यक्ष उवाच संमतः सर्व-भूतानाम् उच्छ्वसन् को न जीवति

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
उच्छ्वसन् उच्छ्वस् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat