Original

यक्ष उवाच ।किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम् ।किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ॥ ३६ ॥

Segmented

यक्ष उवाच किम् स्विद् आपतताम् श्रेष्ठम् किम् स्विन् निपतताम् वरम् किम् स्वित् प्रतिष्ठमानानाम् किम् स्वित् प्रवदताम् वरम्

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्विन् स्विद् pos=i
निपतताम् निपत् pos=va,g=n,c=6,n=p,f=part
वरम् वर pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्वित् स्विद् pos=i
प्रतिष्ठमानानाम् प्रस्था pos=va,g=m,c=6,n=p,f=part
किम् pos=n,g=n,c=1,n=s
स्वित् स्विद् pos=i
प्रवदताम् प्रवद् pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=n,c=1,n=s