Original

युधिष्ठिर उवाच ।इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव ।भयं वै मानुषो भावः परित्यागोऽसतामिव ॥ ३३ ॥

Segmented

युधिष्ठिर उवाच इषु-अस्त्रम् एषाम् देव-त्वम् यज्ञ एषाम् सताम् इव भयम् वै मानुषो भावः परित्यागो ऽसताम् इव

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इषु इषु pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
यज्ञ यज्ञ pos=n,g=m,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
सताम् सत् pos=a,g=m,c=6,n=p
इव इव pos=i
भयम् भय pos=n,g=n,c=1,n=s
वै वै pos=i
मानुषो मानुष pos=a,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
परित्यागो परित्याग pos=n,g=m,c=1,n=s
ऽसताम् असत् pos=a,g=m,c=6,n=p
इव इव pos=i