Original

युधिष्ठिर उवाच ।स्वाध्याय एषां देवत्वं तप एषां सतामिव ।मरणं मानुषो भावः परिवादोऽसतामिव ॥ ३१ ॥

Segmented

युधिष्ठिर उवाच स्वाध्याय एषाम् देव-त्वम् तप एषाम् सताम् इव मरणम् मानुषो भावः परिवादो ऽसताम् इव

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वाध्याय स्वाध्याय pos=n,g=m,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
तप तपस् pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
सताम् सत् pos=a,g=m,c=6,n=p
इव इव pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
मानुषो मानुष pos=a,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
परिवादो परिवाद pos=n,g=m,c=1,n=s
ऽसताम् असत् pos=a,g=m,c=6,n=p
इव इव pos=i