Original

यक्ष उवाच ।किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव ।कश्चैषां मानुषो भावः किमेषामसतामिव ॥ ३० ॥

Segmented

यक्ष उवाच किम् ब्राह्मणानाम् देव-त्वम् कः च धर्मः सताम् इव कः च एषाम् मानुषो भावः किम् एषाम् असताम् इव

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
कः pos=n,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
इव इव pos=i
कः pos=n,g=m,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
मानुषो मानुष pos=a,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
असताम् असत् pos=a,g=m,c=6,n=p
इव इव pos=i