Original

स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः ।बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥ ३ ॥

Segmented

स दीर्घम् उष्णम् निःश्वस्य शोक-बाष्प-परिप्लुतः बुद्ध्या विचिन्तयामास वीराः केन निपातिताः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
निःश्वस्य निःश्वस् pos=vi
शोक शोक pos=n,comp=y
बाष्प बाष्प pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विचिन्तयामास विचिन्तय् pos=v,p=3,n=s,l=lit
वीराः वीर pos=n,g=m,c=1,n=p
केन pos=n,g=m,c=3,n=s
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part