Original

युधिष्ठिर उवाच ।श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ।धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ २९ ॥

Segmented

युधिष्ठिर उवाच श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् धृत्या द्वितीयवान् भवति बुद्धिमान् वृद्ध-सेवया

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
श्रोत्रियो श्रोत्रिय pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s
धृत्या धृति pos=n,g=f,c=3,n=s
द्वितीयवान् द्वितीयवत् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
वृद्ध वृद्ध pos=a,comp=y
सेवया सेवा pos=n,g=f,c=3,n=s