Original

यक्ष उवाच ।केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् ।केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥ २८ ॥

Segmented

यक्ष उवाच केन स्विद् श्रोत्रियः भवति केन स्विद् विन्दते महत् केन द्वितीयवान् भवति राजन् केन च बुद्धिमान्

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केन pos=n,g=m,c=3,n=s
स्विद् स्विद् pos=i
श्रोत्रियः श्रोत्रिय pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
केन pos=n,g=m,c=3,n=s
स्विद् स्विद् pos=i
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s
केन pos=n,g=m,c=3,n=s
द्वितीयवान् द्वितीयवत् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
केन pos=n,g=m,c=3,n=s
pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s