Original

युधिष्ठिर उवाच ।ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः ।धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ २७ ॥

Segmented

युधिष्ठिर उवाच ब्रह्मा आदित्यम् उन्नयति देवास् तस्य अभितस् चराः धर्मः च अस्तम् नयति च सत्ये च प्रतितिष्ठति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उन्नयति उन्नी pos=v,p=3,n=s,l=lat
देवास् देव pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अभितस् अभितस् pos=i
चराः चर pos=a,g=m,c=1,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
नयति नी pos=v,p=3,n=s,l=lat
pos=i
सत्ये सत्य pos=n,g=n,c=7,n=s
pos=i
प्रतितिष्ठति प्रतिष्ठा pos=v,p=3,n=s,l=lat