Original

यक्ष उवाच ।किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः ।कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥ २६ ॥

Segmented

यक्ष उवाच किम् स्विद् आदित्यम् उन्नयति के च तस्य अभितस् चराः कः च एनम् अस्तम् नयति कस्मिन् च प्रतितिष्ठति

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उन्नयति उन्नी pos=v,p=3,n=s,l=lat
के pos=n,g=m,c=1,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अभितस् अभितस् pos=i
चराः चर pos=a,g=m,c=1,n=p
कः pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
नयति नी pos=v,p=3,n=s,l=lat
कस्मिन् pos=n,g=m,c=7,n=s
pos=i
प्रतितिष्ठति प्रतिष्ठा pos=v,p=3,n=s,l=lat