Original

यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो ।यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥ २५ ॥

Segmented

यदा आत्मना स्वम् आत्मानम् प्रशंसेत् पुरुषः प्रभो यथाप्रज्ञम् तु ते प्रश्नान् प्रतिवक्ष्यामि पृच्छ माम्

Analysis

Word Lemma Parse
यदा यदा pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्रशंसेत् प्रशंस् pos=v,p=3,n=s,l=vidhilin
पुरुषः पुरुष pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
यथाप्रज्ञम् यथाप्रज्ञम् pos=i
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
प्रतिवक्ष्यामि प्रतिवच् pos=v,p=1,n=s,l=lrt
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s