Original

युधिष्ठिर उवाच ।नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् ।कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥ २४ ॥

Segmented

युधिष्ठिर उवाच न एव अहम् कामये यक्ष तव पूर्व-परिग्रहम् कामम् न एतत् प्रशंसन्ति सन्तो हि पुरुषाः सदा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
यक्ष यक्ष pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पूर्व पूर्व pos=n,comp=y
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
सदा सदा pos=i