Original

यक्ष उवाच ।इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् ।बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया ॥ २२ ॥

Segmented

यक्ष उवाच इमे ते भ्रातरो राजन् वार्यमाणा मया असकृत् बलात् तोयम् जिहीर्ः ततस् वै सूदिता मया

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमे इदम् pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वार्यमाणा वारय् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
असकृत् असकृत् pos=i
बलात् बल pos=n,g=n,c=5,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
जिहीर्ः जिहीर्ष् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
वै वै pos=i
सूदिता सूदय् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s