Original

सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः ।मेघगम्भीरया वाचा तर्जयन्तं महाबलम् ॥ २१ ॥

Segmented

सेतुम् आश्रित्य तिष्ठन्तम् ददर्श भरत-ऋषभः मेघ-गम्भीरया वाचा तर्जयन्तम् महा-बलम्

Analysis

Word Lemma Parse
सेतुम् सेतु pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
गम्भीरया गम्भीर pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
तर्जयन्तम् तर्जय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s