Original

विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् ।भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः ॥ २ ॥

Segmented

विप्रकीर्ण-धनुः-बाणम् दृष्ट्वा निहतम् अर्जुनम् भीमसेनम् यमौ च उभौ निर्विचेष्टान् गत-आयुषः

Analysis

Word Lemma Parse
विप्रकीर्ण विप्रकृ pos=va,comp=y,f=part
धनुः धनुस् pos=n,comp=y
बाणम् बाण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
यमौ यम pos=n,g=m,c=2,n=d
pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
निर्विचेष्टान् निर्विचेष्ट pos=a,g=m,c=2,n=p
गत गम् pos=va,comp=y,f=part
आयुषः आयुस् pos=n,g=m,c=2,n=p