Original

न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् ।कौतूहलं महज्जातं साध्वसं चागतं मम ॥ १६ ॥

Segmented

न ते जानामि यत् कार्यम् न अभिजानामि काङ्क्षितम् कौतूहलम् महत् जातम् साध्वसम् च आगतम् मम

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
काङ्क्षितम् काङ्क्षित pos=n,g=n,c=2,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
साध्वसम् साध्वस pos=n,g=n,c=1,n=s
pos=i
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s