Original

अतीव ते महत्कर्म कृतं बलवतां वर ।यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः ।विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥ १५ ॥

Segmented

अतीव ते महत् कर्म कृतम् बलवताम् वर यत् न देवा न गन्धर्वा न असुराः न च राक्षसाः विषहेरन् महा-युद्धे कृतम् ते तन् महा-अद्भुतम्

Analysis

Word Lemma Parse
अतीव अतीव pos=i
ते त्वद् pos=n,g=,c=6,n=s
महत् महत् pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
बलवताम् बलवत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
विषहेरन् विषह् pos=v,p=3,n=p,l=vidhilin
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
तन् तद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s