Original

युधिष्ठिर उवाच ।रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् ।पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥ १३ ॥

Segmented

युधिष्ठिर उवाच रुद्राणाम् वा वसूनाम् वा मरुताम् वा प्रधान-भाज् पृच्छामि को भवान् देवो न एतत् शकुनि कृतम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
वा वा pos=i
वसूनाम् वसु pos=n,g=m,c=6,n=p
वा वा pos=i
मरुताम् मरुत् pos=n,g=m,c=6,n=p
वा वा pos=i
प्रधान प्रधान pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शकुनि शकुनि pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part