Original

यक्ष उवाच ।अहं बकः शैवलमत्स्यभक्षो मया नीताः प्रेतवशं तवानुजाः ।त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥ ११ ॥

Segmented

यक्ष उवाच अहम् बकः शैवल-मत्स्य-भक्षः मया नीताः प्रेत-वशम् ते अनुजाः त्वम् पञ्चमो भविता राज-पुत्र न चेत् प्रश्नान् पृच्छतो व्याकरोषि

Analysis

Word Lemma Parse
यक्ष यक्ष pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
बकः बक pos=n,g=m,c=1,n=s
शैवल शैवल pos=n,comp=y
मत्स्य मत्स्य pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
नीताः नी pos=va,g=m,c=1,n=p,f=part
प्रेत प्रेत pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनुजाः अनुज pos=n,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
पञ्चमो पञ्चम pos=a,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
pos=i
चेत् चेद् pos=i
प्रश्नान् प्रश्न pos=n,g=m,c=2,n=p
पृच्छतो प्रच्छ् pos=va,g=m,c=6,n=s,f=part
व्याकरोषि व्याकृ pos=v,p=2,n=s,l=lat