Original

वैशंपायन उवाच ।स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् ।युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् ॥ १ ॥

Segmented

वैशम्पायन उवाच युग-अन्ते समनुप्राप्ते शक्र-प्रतिम-गौरवान्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
समनुप्राप्ते समनुप्राप् pos=va,g=m,c=7,n=s,f=part
शक्र शक्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
गौरवान् गौरव pos=n,g=m,c=2,n=p