Original

अजातशत्रुमासीनं भ्रातृभिः सहितं वने ।आगम्य ब्राह्मणस्तूर्णं संतप्त इदमब्रवीत् ॥ ७ ॥

Segmented

अजात-शत्रुम् आसीनम् भ्रातृभिः सहितम् वने आगम्य ब्राह्मणस् तूर्णम् संतप्त इदम् अब्रवीत्

Analysis

Word Lemma Parse
अजात अजात pos=a,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितम् सहित pos=a,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
आगम्य आगम् pos=vi
ब्राह्मणस् ब्राह्मण pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
संतप्त संतप् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan