Original

वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः ।भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ ५ ॥

Segmented

वसन् द्वैतवने राजा कुन्ती-पुत्रः युधिष्ठिरः भीमसेनो ऽर्जुनः च एव माद्री-पुत्रौ च पाण्डवौ

Analysis

Word Lemma Parse
वसन् वस् pos=va,g=m,c=1,n=s,f=part
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d