Original

पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः ।स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ॥ ३ ॥

Segmented

पुनः द्वैतवनम् रम्यम् आजगाम युधिष्ठिरः स्वादु-मूल-फलम् रम्यम् मार्कण्डेय-आश्रमम् प्रति

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
द्वैतवनम् द्वैतवन pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
स्वादु स्वादु pos=a,comp=y
मूल मूल pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
मार्कण्डेय मार्कण्डेय pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रति प्रति pos=i