Original

वैशंपायन उवाच ।एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥ २ ॥

Segmented

वैशम्पायन उवाच एवम् हृतायाम् कृष्णायाम् प्राप्य क्लेशम् अनुत्तमम् विहाय काम्यकम् राजा सह भ्रातृभिः अच्युतः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
हृतायाम् हृ pos=va,g=f,c=7,n=s,f=part
कृष्णायाम् कृष्णा pos=n,g=f,c=7,n=s
प्राप्य प्राप् pos=vi
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
विहाय विहा pos=vi
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
अच्युतः अच्युत pos=a,g=m,c=1,n=s