Original

नास्मिन्कुले जातु ममज्ज धर्मो न चालस्यादर्थलोपो बभूव ।अनुत्तराः सर्वभूतेषु भूयः संप्राप्ताः स्मः संशयं केन राजन् ॥ १७ ॥

Segmented

न अस्मिन् कुले जातु ममज्ज धर्मो न च आलस्यात् अर्थ-लोपः बभूव अनुत्तराः सर्व-भूतेषु भूयः सम्प्राप्ताः स्मः संशयम् केन राजन्

Analysis

Word Lemma Parse
pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातु जातु pos=i
ममज्ज मज्ज् pos=v,p=3,n=s,l=lit
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
pos=i
आलस्यात् आलस्य pos=n,g=n,c=5,n=s
अर्थ अर्थ pos=n,comp=y
लोपः लोप pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अनुत्तराः अनुत्तर pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
भूयः भूयस् pos=i
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
स्मः अस् pos=v,p=1,n=p,l=lat
संशयम् संशय pos=n,g=m,c=2,n=s
केन pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s