Original

शीतलच्छायमासाद्य न्यग्रोधं गहने वने ।क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥ १५ ॥

Segmented

शीतल-छायम् आसाद्य न्यग्रोधम् गहने वने क्षुध्-पिपासा-परीत-अङ्गाः पाण्डवाः समुपाविशन्

Analysis

Word Lemma Parse
शीतल शीतल pos=a,comp=y
छायम् छाया pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
गहने गहन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समुपाविशन् समुपविश् pos=v,p=3,n=p,l=lan