Original

कर्णिनालीकनाराचानुत्सृजन्तो महारथाः ।नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥ १३ ॥

Segmented

कर्णिन्-नालीक-नाराचान् उत्सृजन्तो महा-रथाः न अविध्यन् पाण्डवास् तत्र पश्यन्तो मृगम् अन्तिकात्

Analysis

Word Lemma Parse
कर्णिन् कर्णिन् pos=n,comp=y
नालीक नालीक pos=n,comp=y
नाराचान् नाराच pos=n,g=m,c=2,n=p
उत्सृजन्तो उत्सृज् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अविध्यन् व्यध् pos=v,p=3,n=p,l=lan
पाण्डवास् पाण्डव pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
पश्यन्तो दृश् pos=va,g=m,c=1,n=p,f=part
मृगम् मृग pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s