Original

सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुंगवाः ।ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥ १२ ॥

Segmented

संनद्धा धन्विनः सर्वे प्राद्रवन् नर-पुंगवाः ब्राह्मण-अर्थे यतन्तस् ते शीघ्रम् अन्वगमन् मृगम्

Analysis

Word Lemma Parse
संनद्धा संनह् pos=va,g=m,c=1,n=p,f=part
धन्विनः धन्विन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
नर नर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
यतन्तस् यत् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
अन्वगमन् अनुगम् pos=v,p=3,n=s,l=lun
मृगम् मृग pos=n,g=m,c=2,n=s