Original

तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् ।अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥ १० ॥

Segmented

तस्य गत्वा पदम् शीघ्रम् आसाद्य च महा-मृगम् अग्निहोत्रम् न लुप्येत तत् आनयत पाण्डवाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
गत्वा गम् pos=vi
पदम् पद pos=n,g=n,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
महा महत् pos=a,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=1,n=s
pos=i
लुप्येत लुप् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
आनयत आनी pos=v,p=2,n=p,l=lot
पाण्डवाः पाण्डव pos=n,g=m,c=8,n=p