Original

जनमेजय उवाच ।एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः ॥ १ ॥

Segmented

जनमेजय उवाच एवम् हृतायाम् कृष्णायाम् प्राप्य क्लेशम् अनुत्तमम् प्रतिलभ्य ततः कृष्णाम् किम् अकुर्वत पाण्डवाः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
हृतायाम् हृ pos=va,g=f,c=7,n=s,f=part
कृष्णायाम् कृष्णा pos=n,g=f,c=7,n=s
प्राप्य प्राप् pos=vi
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अकुर्वत कृ pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p