Original

समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले ।उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु ॥ ९ ॥

Segmented

समुत्सृजन्ती मञ्जूषाम् अश्वनद्यास् तदा जले उवाच रुदती कुन्ती यानि वाक्यानि तत् शृणु

Analysis

Word Lemma Parse
समुत्सृजन्ती समुत्सृज् pos=va,g=f,c=1,n=s,f=part
मञ्जूषाम् मञ्जूषा pos=n,g=f,c=2,n=s
अश्वनद्यास् अश्वनदी pos=n,g=f,c=6,n=s
तदा तदा pos=i
जले जल pos=n,g=n,c=7,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
यानि यद् pos=n,g=n,c=2,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot