Original

जानती चाप्यकर्तव्यं कन्याया गर्भधारणम् ।पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् ॥ ८ ॥

Segmented

जानती च अपि अकर्तव्यम् कन्याया गर्भ-धारणम् पुत्र-स्नेहेन राज-इन्द्र करुणम् पर्यदेवयत्

Analysis

Word Lemma Parse
जानती ज्ञा pos=va,g=f,c=1,n=s,f=part
pos=i
अपि अपि pos=i
अकर्तव्यम् अकर्तव्य pos=a,g=n,c=2,n=s
कन्याया कन्या pos=n,g=f,c=6,n=s
गर्भ गर्भ pos=n,comp=y
धारणम् धारण pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,comp=y
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
पर्यदेवयत् परिदेवय् pos=v,p=3,n=s,l=lan