Original

मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा ।श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ॥ ७ ॥

Segmented

मधूच्छिष्ट-स्थितायाम् सा सुखायाम् रुदती तथा श्लक्ष्णायाम् सुपिधानायाम् अश्वनद्याम् अवासृजत्

Analysis

Word Lemma Parse
मधूच्छिष्ट मधूच्छिष्ट pos=n,comp=y
स्थितायाम् स्था pos=va,g=f,c=7,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
सुखायाम् सुख pos=a,g=f,c=7,n=s
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
श्लक्ष्णायाम् श्लक्ष्ण pos=a,g=f,c=7,n=s
सुपिधानायाम् सुपिधान pos=a,g=f,c=7,n=s
अश्वनद्याम् अश्वनदी pos=n,g=f,c=7,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan