Original

जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी ।मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः ॥ ६ ॥

Segmented

जात-मात्रम् च तम् गर्भम् धात्र्या संमन्त्र्य भामिनी मञ्जूषायाम् अवदधे सु आस्तीर्णायाम् समन्ततः

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्रम् मात्र pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
धात्र्या धात्री pos=n,g=f,c=3,n=s
संमन्त्र्य सम्मन्त्रय् pos=vi
भामिनी भामिनी pos=n,g=f,c=1,n=s
मञ्जूषायाम् मञ्जूषा pos=n,g=f,c=7,n=s
अवदधे अवधा pos=v,p=3,n=s,l=lit
सु सु pos=i
आस्तीर्णायाम् आस्तृ pos=va,g=f,c=7,n=s,f=part
समन्ततः समन्ततः pos=i