Original

तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम् ।हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ॥ ५ ॥

Segmented

तथा एव बद्ध-कवचम् कनक-उज्ज्वल-कुण्डलम् हरि-अक्षम् वृषभ-स्कन्धम् यथा अस्य पितरम् तथा

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
बद्ध बन्ध् pos=va,comp=y,f=part
कवचम् कवच pos=n,g=m,c=2,n=s
कनक कनक pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
कुण्डलम् कुण्डल pos=n,g=m,c=2,n=s
हरि हरि pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
वृषभ वृषभ pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
तथा तथा pos=i