Original

ततः कालेन सा गर्भं सुषुवे वरवर्णिनी ।कन्यैव तस्य देवस्य प्रसादादमरप्रभम् ॥ ४ ॥

Segmented

ततः कालेन सा गर्भम् सुषुवे वरवर्णिनी कन्या एव तस्य देवस्य प्रसादाद् अमर-प्रभम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कालेन काल pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
सुषुवे सू pos=v,p=3,n=s,l=lit
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
अमर अमर pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s