Original

अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम् ।धारयामास तं गर्भं दैवं च विधिनिर्मितम् ॥ २७ ॥

Segmented

अमृताद् उत्थितम् दिव्यम् तत् तु वर्म स कुण्डलम् धारयामास तम् गर्भम् दैवम् च विधि-निर्मितम्

Analysis

Word Lemma Parse
अमृताद् अमृत pos=n,g=n,c=5,n=s
उत्थितम् उत्था pos=va,g=n,c=1,n=s,f=part
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तु तु pos=i
वर्म वर्मन् pos=n,g=n,c=1,n=s
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=1,n=s
धारयामास धारय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
pos=i
विधि विधि pos=n,comp=y
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part