Original

गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम् ।स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ॥ २६ ॥

Segmented

गङ्गायाः सूत-विषयम् चम्पाम् अभ्याययौ पुरीम् स मञ्जूषा-गतः गर्भस् तरंगैः उह्यमानकः

Analysis

Word Lemma Parse
गङ्गायाः गङ्गा pos=n,g=f,c=5,n=s
सूत सूत pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
चम्पाम् चम्पा pos=n,g=f,c=2,n=s
अभ्याययौ अभ्याया pos=v,p=3,n=s,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मञ्जूषा मञ्जूषा pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
गर्भस् गर्भ pos=n,g=m,c=1,n=s
तरंगैः तरंग pos=n,g=m,c=3,n=p
उह्यमानकः उह्यमानक pos=a,g=m,c=1,n=s