Original

मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम् ।चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह ॥ २५ ॥

Segmented

मञ्जूषा तु अश्वनद्याः सा ययौ चर्मण्वतीम् नदीम् चर्मण्वत्याः च यमुनाम् ततो गङ्गाम् जगाम ह

Analysis

Word Lemma Parse
मञ्जूषा मञ्जूषा pos=n,g=f,c=1,n=s
तु तु pos=i
अश्वनद्याः अश्वनदी pos=n,g=f,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
चर्मण्वतीम् चर्मण्वती pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
चर्मण्वत्याः चर्मण्वती pos=n,g=f,c=5,n=s
pos=i
यमुनाम् यमुना pos=n,g=f,c=2,n=s
ततो ततस् pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i