Original

विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः ।विवेश राजभवनं पुनः शोकातुरा ततः ॥ २४ ॥

Segmented

विसर्जयित्वा मञ्जूषाम् सम्बोधन-भयात् पितुः विवेश राज-भवनम् पुनः शोक-आतुरा ततः

Analysis

Word Lemma Parse
विसर्जयित्वा विसर्जय् pos=vi
मञ्जूषाम् मञ्जूषा pos=n,g=f,c=2,n=s
सम्बोधन सम्बोधन pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
शोक शोक pos=n,comp=y
आतुरा आतुर pos=a,g=f,c=1,n=s
ततः ततस् pos=i