Original

एवं बहुविधं राजन्विलप्य करुणं पृथा ।अवासृजत मञ्जूषामश्वनद्यास्तदा जले ॥ २२ ॥

Segmented

एवम् बहुविधम् राजन् विलप्य करुणम् पृथा अवासृजत मञ्जूषाम् अश्वनद्याः तदा जले

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विलप्य विलप् pos=vi
करुणम् करुण pos=a,g=n,c=2,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
अवासृजत अवसृज् pos=v,p=3,n=s,l=lan
मञ्जूषाम् मञ्जूषा pos=n,g=f,c=2,n=s
अश्वनद्याः अश्वनदी pos=n,g=f,c=6,n=s
तदा तदा pos=i
जले जल pos=n,g=n,c=7,n=s