Original

धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे ।हिमवद्वनसंभूतं सिंहं केसरिणं यथा ॥ २१ ॥

Segmented

धन्या द्रक्ष्यन्ति पुत्र त्वाम् पुनः यौवन-गे मुखे हिमवत्-वन-सम्भूतम् सिंहम् केसरिणम् यथा

Analysis

Word Lemma Parse
धन्या धन्य pos=a,g=m,c=1,n=p
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
पुत्र पुत्र pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुनः पुनर् pos=i
यौवन यौवन pos=n,comp=y
गे pos=a,g=n,c=7,n=s
मुखे मुख pos=n,g=n,c=7,n=s
हिमवत् हिमवन्त् pos=n,comp=y
वन वन pos=n,comp=y
सम्भूतम् सम्भू pos=va,g=m,c=2,n=s,f=part
सिंहम् सिंह pos=n,g=m,c=2,n=s
केसरिणम् केसरिन् pos=n,g=m,c=2,n=s
यथा यथा pos=i