Original

धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम् ।अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ॥ २० ॥

Segmented

धन्या द्रक्ष्यन्ति पुत्र त्वाम् भूमौ संसर्पमाणकम् अव्यक्त-कल-वाक्यानि वदन्तम् रेणु-गुण्ठितम्

Analysis

Word Lemma Parse
धन्या धन्य pos=a,g=m,c=1,n=p
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
पुत्र पुत्र pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
संसर्पमाणकम् संसर्पमाणक pos=a,g=m,c=2,n=s
अव्यक्त अव्यक्त pos=a,comp=y
कल कल pos=a,comp=y
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
वदन्तम् वद् pos=va,g=m,c=2,n=s,f=part
रेणु रेणु pos=n,comp=y
गुण्ठितम् गुण्ठय् pos=va,g=m,c=2,n=s,f=part