Original

सा बान्धवभयाद्बाला तं गर्भं विनिगूहती ।धारयामास सुश्रोणी न चैनां बुबुधे जनः ॥ २ ॥

Segmented

सा बान्धव-भयात् बाला तम् गर्भम् विनिगूहती धारयामास सुश्रोणी न च एनाम् बुबुधे जनः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
बान्धव बान्धव pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
बाला बाल pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
विनिगूहती विनिगुह् pos=va,g=f,c=1,n=s,f=part
धारयामास धारय् pos=v,p=3,n=s,l=lit
सुश्रोणी सुश्रोणी pos=n,g=f,c=1,n=s
pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
बुबुधे बुध् pos=v,p=3,n=s,l=lit
जनः जन pos=n,g=m,c=1,n=s