Original

पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम् ।सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ॥ १९ ॥

Segmented

पद्म-आयत-विशाल-अक्षम् पद्म-ताम्र-तल-उज्ज्वलम् सु ललाटम् सु केशान्तम् पुत्र-त्वे कल्पयिष्यति

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
आयत आयम् pos=va,comp=y,f=part
विशाल विशाल pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
पद्म पद्म pos=n,comp=y
ताम्र ताम्र pos=n,comp=y
तल तल pos=n,comp=y
उज्ज्वलम् उज्ज्वल pos=a,g=m,c=2,n=s
सु सु pos=i
ललाटम् ललाट pos=n,g=m,c=2,n=s
सु सु pos=i
केशान्तम् केशान्त pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
कल्पयिष्यति कल्पय् pos=v,p=3,n=s,l=lrt